कृदन्तरूपाणि - स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्तोभनम्
अनीयर्
स्तोभनीयः - स्तोभनीया
ण्वुल्
स्तोभकः - स्तोभिका
तुमुँन्
स्तोभितुम्
तव्य
स्तोभितव्यः - स्तोभितव्या
तृच्
स्तोभिता - स्तोभित्री
क्त्वा
स्तुभित्वा / स्तोभित्वा / स्तुब्ध्वा
क्तवतुँ
स्तुब्धवान् - स्तुब्धवती
क्त
स्तुब्धः - स्तुब्धा
शानच्
स्तोभमानः - स्तोभमाना
ण्यत्
स्तोभ्यः - स्तोभ्या
घञ्
स्तोभः
स्तुभः - स्तुभा
क्तिन्
स्तुब्धिः


सनादि प्रत्ययाः

उपसर्गाः