कृदन्तरूपाणि - परा + स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्तोभनम्
अनीयर्
परास्तोभनीयः - परास्तोभनीया
ण्वुल्
परास्तोभकः - परास्तोभिका
तुमुँन्
परास्तोभितुम्
तव्य
परास्तोभितव्यः - परास्तोभितव्या
तृच्
परास्तोभिता - परास्तोभित्री
ल्यप्
परास्तुभ्य
क्तवतुँ
परास्तुब्धवान् - परास्तुब्धवती
क्त
परास्तुब्धः - परास्तुब्धा
शानच्
परास्तोभमानः - परास्तोभमाना
ण्यत्
परास्तोभ्यः - परास्तोभ्या
घञ्
परास्तोभः
परास्तुभः - परास्तुभा
क्तिन्
परास्तुब्धिः


सनादि प्रत्ययाः

उपसर्गाः