कृदन्तरूपाणि - दुस् + स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्तोभनम् / दुःस्तोभनम् / दुस्स्तोभनम्
अनीयर्
दुस्तोभनीयः / दुःस्तोभनीयः / दुस्स्तोभनीयः - दुस्तोभनीया / दुःस्तोभनीया / दुस्स्तोभनीया
ण्वुल्
दुस्तोभकः / दुःस्तोभकः / दुस्स्तोभकः - दुस्तोभिका / दुःस्तोभिका / दुस्स्तोभिका
तुमुँन्
दुस्तोभितुम् / दुःस्तोभितुम् / दुस्स्तोभितुम्
तव्य
दुस्तोभितव्यः / दुःस्तोभितव्यः / दुस्स्तोभितव्यः - दुस्तोभितव्या / दुःस्तोभितव्या / दुस्स्तोभितव्या
तृच्
दुस्तोभिता / दुःस्तोभिता / दुस्स्तोभिता - दुस्तोभित्री / दुःस्तोभित्री / दुस्स्तोभित्री
ल्यप्
दुस्तुभ्य / दुःस्तुभ्य / दुस्स्तुभ्य
क्तवतुँ
दुस्तुब्धवान् / दुःस्तुब्धवान् / दुस्स्तुब्धवान् - दुस्तुब्धवती / दुःस्तुब्धवती / दुस्स्तुब्धवती
क्त
दुस्तुब्धः / दुःस्तुब्धः / दुस्स्तुब्धः - दुस्तुब्धा / दुःस्तुब्धा / दुस्स्तुब्धा
शानच्
दुस्तोभमानः / दुःस्तोभमानः / दुस्स्तोभमानः - दुस्तोभमाना / दुःस्तोभमाना / दुस्स्तोभमाना
ण्यत्
दुस्तोभ्यः / दुःस्तोभ्यः / दुस्स्तोभ्यः - दुस्तोभ्या / दुःस्तोभ्या / दुस्स्तोभ्या
घञ्
दुस्तोभः / दुःस्तोभः / दुस्स्तोभः
दुस्तुभः / दुःस्तुभः / दुस्स्तुभः - दुस्तुभा / दुःस्तुभा / दुस्स्तुभा
क्तिन्
दुस्तुब्धिः / दुःस्तुब्धिः / दुस्स्तुब्धिः


सनादि प्रत्ययाः

उपसर्गाः