कृदन्तरूपाणि - अभि + स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिष्टोभनम्
अनीयर्
अभिष्टोभनीयः - अभिष्टोभनीया
ण्वुल्
अभिष्टोभकः - अभिष्टोभिका
तुमुँन्
अभिष्टोभितुम्
तव्य
अभिष्टोभितव्यः - अभिष्टोभितव्या
तृच्
अभिष्टोभिता - अभिष्टोभित्री
ल्यप्
अभिष्टुभ्य
क्तवतुँ
अभिष्टुब्धवान् - अभिष्टुब्धवती
क्त
अभिष्टुब्धः - अभिष्टुब्धा
शानच्
अभिष्टोभमानः - अभिष्टोभमाना
ण्यत्
अभिष्टोभ्यः - अभिष्टोभ्या
घञ्
अभिष्टोभः
अभिष्टुभः - अभिष्टुभा
क्तिन्
अभिष्टुब्धिः


सनादि प्रत्ययाः

उपसर्गाः