कृदन्तरूपाणि - निस् + स्तुभ् - ष्टुभुँ स्तम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्टोभनम् / निःस्तोभनम् / निस्स्तोभनम्
अनीयर्
निष्टोभनीयः / निःस्तोभनीयः / निस्स्तोभनीयः - निष्टोभनीया / निःस्तोभनीया / निस्स्तोभनीया
ण्वुल्
निष्टोभकः / निःस्तोभकः / निस्स्तोभकः - निष्टोभिका / निःस्तोभिका / निस्स्तोभिका
तुमुँन्
निष्टोभितुम् / निःस्तोभितुम् / निस्स्तोभितुम्
तव्य
निष्टोभितव्यः / निःस्तोभितव्यः / निस्स्तोभितव्यः - निष्टोभितव्या / निःस्तोभितव्या / निस्स्तोभितव्या
तृच्
निष्टोभिता / निःस्तोभिता / निस्स्तोभिता - निष्टोभित्री / निःस्तोभित्री / निस्स्तोभित्री
ल्यप्
निष्टुभ्य / निःस्तुभ्य / निस्स्तुभ्य
क्तवतुँ
निष्टुब्धवान् / निःस्तुब्धवान् / निस्स्तुब्धवान् - निष्टुब्धवती / निःस्तुब्धवती / निस्स्तुब्धवती
क्त
निष्टुब्धः / निःस्तुब्धः / निस्स्तुब्धः - निष्टुब्धा / निःस्तुब्धा / निस्स्तुब्धा
शानच्
निष्टोभमानः / निःस्तोभमानः / निस्स्तोभमानः - निष्टोभमाना / निःस्तोभमाना / निस्स्तोभमाना
ण्यत्
निष्टोभ्यः / निःस्तोभ्यः / निस्स्तोभ्यः - निष्टोभ्या / निःस्तोभ्या / निस्स्तोभ्या
घञ्
निष्टोभः / निःस्तोभः / निस्स्तोभः
निष्टुभः / निःस्तुभः / निस्स्तुभः - निष्टुभा / निःस्तुभा / निस्स्तुभा
क्तिन्
निष्टुब्धिः / निःस्तुब्धिः / निस्स्तुब्धिः


सनादि प्रत्ययाः

उपसर्गाः