कृदन्तरूपाणि - परि + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्षणम्
अनीयर्
पर्यर्षणीयः - पर्यर्षणीया
ण्वुल्
पर्यर्षकः - पर्यर्षिका
तुमुँन्
पर्यर्षितुम्
तव्य
पर्यर्षितव्यः - पर्यर्षितव्या
तृच्
पर्यर्षिता - पर्यर्षित्री
ल्यप्
पर्यृष्य
क्तवतुँ
पर्यृष्टवान् - पर्यृष्टवती
क्त
पर्यृष्टः - पर्यृष्टा
शतृँ
पर्यृषन् - पर्यृषन्ती / पर्यृषती
क्यप्
पर्यृष्यः - पर्यृष्या
घञ्
पर्यर्षः
पर्यृषः - पर्यृषा
क्तिन्
पर्यृष्टिः


सनादि प्रत्ययाः

उपसर्गाः