कृदन्तरूपाणि - अभि + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यर्षणम्
अनीयर्
अभ्यर्षणीयः - अभ्यर्षणीया
ण्वुल्
अभ्यर्षकः - अभ्यर्षिका
तुमुँन्
अभ्यर्षितुम्
तव्य
अभ्यर्षितव्यः - अभ्यर्षितव्या
तृच्
अभ्यर्षिता - अभ्यर्षित्री
ल्यप्
अभ्यृष्य
क्तवतुँ
अभ्यृष्टवान् - अभ्यृष्टवती
क्त
अभ्यृष्टः - अभ्यृष्टा
शतृँ
अभ्यृषन् - अभ्यृषन्ती / अभ्यृषती
क्यप्
अभ्यृष्यः - अभ्यृष्या
घञ्
अभ्यर्षः
अभ्यृषः - अभ्यृषा
क्तिन्
अभ्यृष्टिः


सनादि प्रत्ययाः

उपसर्गाः