कृदन्तरूपाणि - दुर् + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्षणम्
अनीयर्
दुरर्षणीयः - दुरर्षणीया
ण्वुल्
दुरर्षकः - दुरर्षिका
तुमुँन्
दुरर्षितुम्
तव्य
दुरर्षितव्यः - दुरर्षितव्या
तृच्
दुरर्षिता - दुरर्षित्री
ल्यप्
दुरृष्य
क्तवतुँ
दुरृष्टवान् - दुरृष्टवती
क्त
दुरृष्टः - दुरृष्टा
शतृँ
दुरृषन् - दुरृषन्ती / दुरृषती
क्यप्
दुरृष्यः - दुरृष्या
घञ्
दुरर्षः
दुरृषः - दुरृषा
क्तिन्
दुरृष्टिः


सनादि प्रत्ययाः

उपसर्गाः