कृदन्तरूपाणि - उत् + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उदर्षणम्
अनीयर्
उदर्षणीयः - उदर्षणीया
ण्वुल्
उदर्षकः - उदर्षिका
तुमुँन्
उदर्षितुम्
तव्य
उदर्षितव्यः - उदर्षितव्या
तृच्
उदर्षिता - उदर्षित्री
ल्यप्
उदृष्य
क्तवतुँ
उदृष्टवान् - उदृष्टवती
क्त
उदृष्टः - उदृष्टा
शतृँ
उदृषन् - उदृषन्ती / उदृषती
क्यप्
उदृष्यः - उदृष्या
घञ्
उदर्षः
उदृषः - उदृषा
क्तिन्
उदृष्टिः


सनादि प्रत्ययाः

उपसर्गाः