कृदन्तरूपाणि - निस् + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरर्षणम्
अनीयर्
निरर्षणीयः - निरर्षणीया
ण्वुल्
निरर्षकः - निरर्षिका
तुमुँन्
निरर्षितुम्
तव्य
निरर्षितव्यः - निरर्षितव्या
तृच्
निरर्षिता - निरर्षित्री
ल्यप्
निरृष्य
क्तवतुँ
निरृष्टवान् - निरृष्टवती
क्त
निरृष्टः - निरृष्टा
शतृँ
निरृषन् - निरृषन्ती / निरृषती
क्यप्
निरृष्यः - निरृष्या
घञ्
निरर्षः
निरृषः - निरृषा
क्तिन्
निरृष्टिः


सनादि प्रत्ययाः

उपसर्गाः