कृदन्तरूपाणि - नि + ऋष् - ऋषीँ गतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यर्षणम्
अनीयर्
न्यर्षणीयः - न्यर्षणीया
ण्वुल्
न्यर्षकः - न्यर्षिका
तुमुँन्
न्यर्षितुम्
तव्य
न्यर्षितव्यः - न्यर्षितव्या
तृच्
न्यर्षिता - न्यर्षित्री
ल्यप्
न्यृष्य
क्तवतुँ
न्यृष्टवान् - न्यृष्टवती
क्त
न्यृष्टः - न्यृष्टा
शतृँ
न्यृषन् - न्यृषन्ती / न्यृषती
क्यप्
न्यृष्यः - न्यृष्या
घञ्
न्यर्षः
न्यृषः - न्यृषा
क्तिन्
न्यृष्टिः


सनादि प्रत्ययाः

उपसर्गाः