कृदन्तरूपाणि - परि + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यटनम्
अनीयर्
पर्यटनीयः - पर्यटनीया
ण्वुल्
पर्याटकः - पर्याटिका
तुमुँन्
पर्यटितुम्
तव्य
पर्यटितव्यः - पर्यटितव्या
तृच्
पर्यटिता - पर्यटित्री
ल्यप्
पर्यट्य
क्तवतुँ
पर्यटितवान् - पर्यटितवती
क्त
पर्यटितः - पर्यटिता
शतृँ
पर्यटन् - पर्यटन्ती
ण्यत्
पर्याट्यः - पर्याट्या
अच्
पर्यटः - पर्यटा
घञ्
पर्याटः
क्तिन्
पर्यट्टिः
अङ्
पर्यटा


सनादि प्रत्ययाः

उपसर्गाः