कृदन्तरूपाणि - परा + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराटनम्
अनीयर्
पराटनीयः - पराटनीया
ण्वुल्
पराटकः - पराटिका
तुमुँन्
पराटितुम्
तव्य
पराटितव्यः - पराटितव्या
तृच्
पराटिता - पराटित्री
ल्यप्
पराट्य
क्तवतुँ
पराटितवान् - पराटितवती
क्त
पराटितः - पराटिता
शतृँ
पराटन् - पराटन्ती
ण्यत्
पराट्यः - पराट्या
अच्
पराटः - पराटा
घञ्
पराटः
क्तिन्
पराट्टिः
अङ्
पराटा


सनादि प्रत्ययाः

उपसर्गाः