कृदन्तरूपाणि - निस् + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरटनम्
अनीयर्
निरटनीयः - निरटनीया
ण्वुल्
निराटकः - निराटिका
तुमुँन्
निरटितुम्
तव्य
निरटितव्यः - निरटितव्या
तृच्
निरटिता - निरटित्री
ल्यप्
निरट्य
क्तवतुँ
निरटितवान् - निरटितवती
क्त
निरटितः - निरटिता
शतृँ
निरटन् - निरटन्ती
ण्यत्
निराट्यः - निराट्या
अच्
निरटः - निरटा
घञ्
निराटः
क्तिन्
निरट्टिः
अङ्
निरटा


सनादि प्रत्ययाः

उपसर्गाः