कृदन्तरूपाणि - अभि + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यटनम्
अनीयर्
अभ्यटनीयः - अभ्यटनीया
ण्वुल्
अभ्याटकः - अभ्याटिका
तुमुँन्
अभ्यटितुम्
तव्य
अभ्यटितव्यः - अभ्यटितव्या
तृच्
अभ्यटिता - अभ्यटित्री
ल्यप्
अभ्यट्य
क्तवतुँ
अभ्यटितवान् - अभ्यटितवती
क्त
अभ्यटितः - अभ्यटिता
शतृँ
अभ्यटन् - अभ्यटन्ती
ण्यत्
अभ्याट्यः - अभ्याट्या
अच्
अभ्यटः - अभ्यटा
घञ्
अभ्याटः
क्तिन्
अभ्यट्टिः
अङ्
अभ्यटा


सनादि प्रत्ययाः

उपसर्गाः