कृदन्तरूपाणि - अधि + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यटनम्
अनीयर्
अध्यटनीयः - अध्यटनीया
ण्वुल्
अध्याटकः - अध्याटिका
तुमुँन्
अध्यटितुम्
तव्य
अध्यटितव्यः - अध्यटितव्या
तृच्
अध्यटिता - अध्यटित्री
ल्यप्
अध्यट्य
क्तवतुँ
अध्यटितवान् - अध्यटितवती
क्त
अध्यटितः - अध्यटिता
शतृँ
अध्यटन् - अध्यटन्ती
ण्यत्
अध्याट्यः - अध्याट्या
अच्
अध्यटः - अध्यटा
घञ्
अध्याटः
क्तिन्
अध्यट्टिः
अङ्
अध्यटा


सनादि प्रत्ययाः

उपसर्गाः