कृदन्तरूपाणि - दुस् + अट् - अटँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरटनम्
अनीयर्
दुरटनीयः - दुरटनीया
ण्वुल्
दुराटकः - दुराटिका
तुमुँन्
दुरटितुम्
तव्य
दुरटितव्यः - दुरटितव्या
तृच्
दुरटिता - दुरटित्री
ल्यप्
दुरट्य
क्तवतुँ
दुरटितवान् - दुरटितवती
क्त
दुरटितः - दुरटिता
शतृँ
दुरटन् - दुरटन्ती
ण्यत्
दुराट्यः - दुराट्या
अच्
दुरटः - दुरटा
घञ्
दुराटः
क्तिन्
दुरट्टिः
अङ्
दुरटा


सनादि प्रत्ययाः

उपसर्गाः