कृदन्तरूपाणि - दुर् + लिख् + सन् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिलिखिषणम् / दुर्लिलेखिषणम्
अनीयर्
दुर्लिलिखिषणीयः / दुर्लिलेखिषणीयः - दुर्लिलिखिषणीया / दुर्लिलेखिषणीया
ण्वुल्
दुर्लिलिखिषकः / दुर्लिलेखिषकः - दुर्लिलिखिषिका / दुर्लिलेखिषिका
तुमुँन्
दुर्लिलिखिषितुम् / दुर्लिलेखिषितुम्
तव्य
दुर्लिलिखिषितव्यः / दुर्लिलेखिषितव्यः - दुर्लिलिखिषितव्या / दुर्लिलेखिषितव्या
तृच्
दुर्लिलिखिषिता / दुर्लिलेखिषिता - दुर्लिलिखिषित्री / दुर्लिलेखिषित्री
ल्यप्
दुर्लिलिखिष्य / दुर्लिलेखिष्य
क्तवतुँ
दुर्लिलिखिषितवान् / दुर्लिलेखिषितवान् - दुर्लिलिखिषितवती / दुर्लिलेखिषितवती
क्त
दुर्लिलिखिषितः / दुर्लिलेखिषितः - दुर्लिलिखिषिता / दुर्लिलेखिषिता
शतृँ
दुर्लिलिखिषन् / दुर्लिलेखिषन् - दुर्लिलिखिषन्ती / दुर्लिलेखिषन्ती
यत्
दुर्लिलिखिष्यः / दुर्लिलेखिष्यः - दुर्लिलिखिष्या / दुर्लिलेखिष्या
अच्
दुर्लिलिखिषः / दुर्लिलेखिषः - दुर्लिलिखिषा - दुर्लिलेखिषा
घञ्
दुर्लिलिखिषः / दुर्लिलेखिषः
दुर्लिलिखिषा / दुर्लिलेखिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः