कृदन्तरूपाणि - दुर् + लिख् + यङ्लुक् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेलेखनम्
अनीयर्
दुर्लेलेखनीयः - दुर्लेलेखनीया
ण्वुल्
दुर्लेलेखकः - दुर्लेलेखिका
तुमुँन्
दुर्लेलेखितुम्
तव्य
दुर्लेलेखितव्यः - दुर्लेलेखितव्या
तृच्
दुर्लेलेखिता - दुर्लेलेखित्री
ल्यप्
दुर्लेलिख्य
क्तवतुँ
दुर्लेलिखितवान् - दुर्लेलिखितवती
क्त
दुर्लेलिखितः - दुर्लेलिखिता
शतृँ
दुर्लेलिखन् - दुर्लेलिखती
ण्यत्
दुर्लेलेख्यः - दुर्लेलेख्या
घञ्
दुर्लेलेखः
दुर्लेलिखः - दुर्लेलिखा
दुर्लेलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः