कृदन्तरूपाणि - दुर् + लिख् + णिच् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेखनम्
अनीयर्
दुर्लेखनीयः - दुर्लेखनीया
ण्वुल्
दुर्लेखकः - दुर्लेखिका
तुमुँन्
दुर्लेखयितुम्
तव्य
दुर्लेखयितव्यः - दुर्लेखयितव्या
तृच्
दुर्लेखयिता - दुर्लेखयित्री
ल्यप्
दुर्लेख्य
क्तवतुँ
दुर्लेखितवान् - दुर्लेखितवती
क्त
दुर्लेखितः - दुर्लेखिता
शतृँ
दुर्लेखयन् - दुर्लेखयन्ती
शानच्
दुर्लेखयमानः - दुर्लेखयमाना
यत्
दुर्लेख्यः - दुर्लेख्या
अच्
दुर्लेखः - दुर्लेखा
युच्
दुर्लेखना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः