कृदन्तरूपाणि - अव + लिख् + णिच् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलेखनम्
अनीयर्
अवलेखनीयः - अवलेखनीया
ण्वुल्
अवलेखकः - अवलेखिका
तुमुँन्
अवलेखयितुम्
तव्य
अवलेखयितव्यः - अवलेखयितव्या
तृच्
अवलेखयिता - अवलेखयित्री
ल्यप्
अवलेख्य
क्तवतुँ
अवलेखितवान् - अवलेखितवती
क्त
अवलेखितः - अवलेखिता
शतृँ
अवलेखयन् - अवलेखयन्ती
शानच्
अवलेखयमानः - अवलेखयमाना
यत्
अवलेख्यः - अवलेख्या
अच्
अवलेखः - अवलेखा
युच्
अवलेखना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः