कृदन्तरूपाणि - अव + लिख् + सन् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलिलिखिषणम् / अवलिलेखिषणम्
अनीयर्
अवलिलिखिषणीयः / अवलिलेखिषणीयः - अवलिलिखिषणीया / अवलिलेखिषणीया
ण्वुल्
अवलिलिखिषकः / अवलिलेखिषकः - अवलिलिखिषिका / अवलिलेखिषिका
तुमुँन्
अवलिलिखिषितुम् / अवलिलेखिषितुम्
तव्य
अवलिलिखिषितव्यः / अवलिलेखिषितव्यः - अवलिलिखिषितव्या / अवलिलेखिषितव्या
तृच्
अवलिलिखिषिता / अवलिलेखिषिता - अवलिलिखिषित्री / अवलिलेखिषित्री
ल्यप्
अवलिलिखिष्य / अवलिलेखिष्य
क्तवतुँ
अवलिलिखिषितवान् / अवलिलेखिषितवान् - अवलिलिखिषितवती / अवलिलेखिषितवती
क्त
अवलिलिखिषितः / अवलिलेखिषितः - अवलिलिखिषिता / अवलिलेखिषिता
शतृँ
अवलिलिखिषन् / अवलिलेखिषन् - अवलिलिखिषन्ती / अवलिलेखिषन्ती
यत्
अवलिलिखिष्यः / अवलिलेखिष्यः - अवलिलिखिष्या / अवलिलेखिष्या
अच्
अवलिलिखिषः / अवलिलेखिषः - अवलिलिखिषा - अवलिलेखिषा
घञ्
अवलिलिखिषः / अवलिलेखिषः
अवलिलिखिषा / अवलिलेखिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः