कृदन्तरूपाणि - अव + लिख् + यङ्लुक् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलेलेखनम्
अनीयर्
अवलेलेखनीयः - अवलेलेखनीया
ण्वुल्
अवलेलेखकः - अवलेलेखिका
तुमुँन्
अवलेलेखितुम्
तव्य
अवलेलेखितव्यः - अवलेलेखितव्या
तृच्
अवलेलेखिता - अवलेलेखित्री
ल्यप्
अवलेलिख्य
क्तवतुँ
अवलेलिखितवान् - अवलेलिखितवती
क्त
अवलेलिखितः - अवलेलिखिता
शतृँ
अवलेलिखन् - अवलेलिखती
ण्यत्
अवलेलेख्यः - अवलेलेख्या
घञ्
अवलेलेखः
अवलेलिखः - अवलेलिखा
अवलेलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः