कृदन्तरूपाणि - अव + लिख् + यङ् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलेलिखनम्
अनीयर्
अवलेलिखनीयः - अवलेलिखनीया
ण्वुल्
अवलेलिखकः - अवलेलिखिका
तुमुँन्
अवलेलिखितुम्
तव्य
अवलेलिखितव्यः - अवलेलिखितव्या
तृच्
अवलेलिखिता - अवलेलिखित्री
ल्यप्
अवलेलिख्य
क्तवतुँ
अवलेलिखितवान् - अवलेलिखितवती
क्त
अवलेलिखितः - अवलेलिखिता
शानच्
अवलेलिख्यमानः - अवलेलिख्यमाना
यत्
अवलेलिख्यः - अवलेलिख्या
घञ्
अवलेलिखः
अवलेलिखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः