कृदन्तरूपाणि - दुर् + लिख् + यङ् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेलिखनम्
अनीयर्
दुर्लेलिखनीयः - दुर्लेलिखनीया
ण्वुल्
दुर्लेलिखकः - दुर्लेलिखिका
तुमुँन्
दुर्लेलिखितुम्
तव्य
दुर्लेलिखितव्यः - दुर्लेलिखितव्या
तृच्
दुर्लेलिखिता - दुर्लेलिखित्री
ल्यप्
दुर्लेलिख्य
क्तवतुँ
दुर्लेलिखितवान् - दुर्लेलिखितवती
क्त
दुर्लेलिखितः - दुर्लेलिखिता
शानच्
दुर्लेलिख्यमानः - दुर्लेलिख्यमाना
यत्
दुर्लेलिख्यः - दुर्लेलिख्या
घञ्
दुर्लेलिखः
दुर्लेलिखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः