कृदन्तरूपाणि - दुर् + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लेखनम्
अनीयर्
दुर्लेखनीयः - दुर्लेखनीया
ण्वुल्
दुर्लेखकः - दुर्लेखिका
तुमुँन्
दुर्लेखितुम्
तव्य
दुर्लेखितव्यः - दुर्लेखितव्या
तृच्
दुर्लेखिता - दुर्लेखित्री
ल्यप्
दुर्लिख्य
क्तवतुँ
दुर्लिखितवान् - दुर्लिखितवती
क्त
दुर्लिखितः - दुर्लिखिता
शतृँ
दुर्लेखन् - दुर्लेखन्ती
ण्यत्
दुर्लेख्यः - दुर्लेख्या
घञ्
दुर्लेखः
दुर्लिखः - दुर्लिखा
अङ्
दूरेखा / दुर्लेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः