कृदन्तरूपाणि - अव + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलेखनम्
अनीयर्
अवलेखनीयः - अवलेखनीया
ण्वुल्
अवलेखकः - अवलेखिका
तुमुँन्
अवलेखितुम्
तव्य
अवलेखितव्यः - अवलेखितव्या
तृच्
अवलेखिता - अवलेखित्री
ल्यप्
अवलिख्य
क्तवतुँ
अवलिखितवान् - अवलिखितवती
क्त
अवलिखितः - अवलिखिता
शतृँ
अवलेखन् - अवलेखन्ती
ण्यत्
अवलेख्यः - अवलेख्या
घञ्
अवलेखः
अवलिखः - अवलिखा
अङ्
अवरेखा / अवलेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः