कृदन्तरूपाणि - दुर् + कक् + यङ्लुक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चाककनम्
अनीयर्
दुश्चाककनीयः - दुश्चाककनीया
ण्वुल्
दुश्चाकाककः - दुश्चाकाकिका
तुमुँन्
दुश्चाककितुम्
तव्य
दुश्चाककितव्यः - दुश्चाककितव्या
तृच्
दुश्चाककिता - दुश्चाककित्री
ल्यप्
दुश्चाकक्य
क्तवतुँ
दुश्चाककितवान् - दुश्चाककितवती
क्त
दुश्चाककितः - दुश्चाककिता
शतृँ
दुश्चाककन् - दुश्चाककती
ण्यत्
दुश्चाकाक्यः - दुश्चाकाक्या
अच्
दुश्चाककः - दुश्चाकका
घञ्
दुश्चाकाकः
दुश्चाकका


सनादि प्रत्ययाः

उपसर्गाः