कृदन्तरूपाणि - अभि + कक् + यङ्लुक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाककनम्
अनीयर्
अभिचाककनीयः - अभिचाककनीया
ण्वुल्
अभिचाकाककः - अभिचाकाकिका
तुमुँन्
अभिचाककितुम्
तव्य
अभिचाककितव्यः - अभिचाककितव्या
तृच्
अभिचाककिता - अभिचाककित्री
ल्यप्
अभिचाकक्य
क्तवतुँ
अभिचाककितवान् - अभिचाककितवती
क्त
अभिचाककितः - अभिचाककिता
शतृँ
अभिचाककन् - अभिचाककती
ण्यत्
अभिचाकाक्यः - अभिचाकाक्या
अच्
अभिचाककः - अभिचाकका
घञ्
अभिचाकाकः
अभिचाकका


सनादि प्रत्ययाः

उपसर्गाः