कृदन्तरूपाणि - अभि + कक् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकाकनम्
अनीयर्
अभिकाकनीयः - अभिकाकनीया
ण्वुल्
अभिकाककः - अभिकाकिका
तुमुँन्
अभिकाकयितुम्
तव्य
अभिकाकयितव्यः - अभिकाकयितव्या
तृच्
अभिकाकयिता - अभिकाकयित्री
ल्यप्
अभिकाक्य
क्तवतुँ
अभिकाकितवान् - अभिकाकितवती
क्त
अभिकाकितः - अभिकाकिता
शतृँ
अभिकाकयन् - अभिकाकयन्ती
शानच्
अभिकाकयमानः - अभिकाकयमाना
यत्
अभिकाक्यः - अभिकाक्या
अच्
अभिकाकः - अभिकाका
युच्
अभिकाकना


सनादि प्रत्ययाः

उपसर्गाः