कृदन्तरूपाणि - परि + कक् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकाकणम् / परिकाकनम्
अनीयर्
परिकाकणीयः / परिकाकनीयः - परिकाकणीया / परिकाकनीया
ण्वुल्
परिकाककः - परिकाकिका
तुमुँन्
परिकाकयितुम्
तव्य
परिकाकयितव्यः - परिकाकयितव्या
तृच्
परिकाकयिता - परिकाकयित्री
ल्यप्
परिकाक्य
क्तवतुँ
परिकाकितवान् - परिकाकितवती
क्त
परिकाकितः - परिकाकिता
शतृँ
परिकाकयन् - परिकाकयन्ती
शानच्
परिकाकयमाणः / परिकाकयमानः - परिकाकयमाणा / परिकाकयमाना
यत्
परिकाक्यः - परिकाक्या
अच्
परिकाकः - परिकाका
युच्
परिकाकणा / परिकाकना


सनादि प्रत्ययाः

उपसर्गाः