कृदन्तरूपाणि - परि + कक् + यङ्लुक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचाककनम्
अनीयर्
परिचाककनीयः - परिचाककनीया
ण्वुल्
परिचाकाककः - परिचाकाकिका
तुमुँन्
परिचाककितुम्
तव्य
परिचाककितव्यः - परिचाककितव्या
तृच्
परिचाककिता - परिचाककित्री
ल्यप्
परिचाकक्य
क्तवतुँ
परिचाककितवान् - परिचाककितवती
क्त
परिचाककितः - परिचाककिता
शतृँ
परिचाककन् - परिचाककती
ण्यत्
परिचाकाक्यः - परिचाकाक्या
अच्
परिचाककः - परिचाकका
घञ्
परिचाकाकः
परिचाकका


सनादि प्रत्ययाः

उपसर्गाः