कृदन्तरूपाणि - दुर् + कक् + णिच् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्काकनम्
अनीयर्
दुष्काकनीयः - दुष्काकनीया
ण्वुल्
दुष्काककः - दुष्काकिका
तुमुँन्
दुष्काकयितुम्
तव्य
दुष्काकयितव्यः - दुष्काकयितव्या
तृच्
दुष्काकयिता - दुष्काकयित्री
ल्यप्
दुष्काक्य
क्तवतुँ
दुष्काकितवान् - दुष्काकितवती
क्त
दुष्काकितः - दुष्काकिता
शतृँ
दुष्काकयन् - दुष्काकयन्ती
शानच्
दुष्काकयमानः - दुष्काकयमाना
यत्
दुष्काक्यः - दुष्काक्या
अच्
दुष्काकः - दुष्काका
युच्
दुष्काकना


सनादि प्रत्ययाः

उपसर्गाः