कृदन्तरूपाणि - दुर् + कक् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्ककनम्
अनीयर्
दुष्ककनीयः - दुष्ककनीया
ण्वुल्
दुष्काककः - दुष्काकिका
तुमुँन्
दुष्ककितुम्
तव्य
दुष्ककितव्यः - दुष्ककितव्या
तृच्
दुष्ककिता - दुष्ककित्री
ल्यप्
दुष्कक्य
क्तवतुँ
दुष्ककितवान् - दुष्ककितवती
क्त
दुष्ककितः - दुष्ककिता
शानच्
दुष्ककमानः - दुष्ककमाना
ण्यत्
दुष्काक्यः - दुष्काक्या
अच्
दुष्ककः - दुष्कका
घञ्
दुष्काकः
क्तिन्
दुष्कक्तिः


सनादि प्रत्ययाः

उपसर्गाः