कृदन्तरूपाणि - दुर् + कक् + सन् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिककिषणम्
अनीयर्
दुश्चिककिषणीयः - दुश्चिककिषणीया
ण्वुल्
दुश्चिककिषकः - दुश्चिककिषिका
तुमुँन्
दुश्चिककिषितुम्
तव्य
दुश्चिककिषितव्यः - दुश्चिककिषितव्या
तृच्
दुश्चिककिषिता - दुश्चिककिषित्री
ल्यप्
दुश्चिककिष्य
क्तवतुँ
दुश्चिककिषितवान् - दुश्चिककिषितवती
क्त
दुश्चिककिषितः - दुश्चिककिषिता
शानच्
दुश्चिककिषमाणः - दुश्चिककिषमाणा
यत्
दुश्चिककिष्यः - दुश्चिककिष्या
अच्
दुश्चिककिषः - दुश्चिककिषा
घञ्
दुश्चिककिषः
दुश्चिककिषा


सनादि प्रत्ययाः

उपसर्गाः