कृदन्तरूपाणि - अभि + कक् + यङ् - ककँ लौल्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचाककनम्
अनीयर्
अभिचाककनीयः - अभिचाककनीया
ण्वुल्
अभिचाकककः - अभिचाककिका
तुमुँन्
अभिचाककितुम्
तव्य
अभिचाककितव्यः - अभिचाककितव्या
तृच्
अभिचाककिता - अभिचाककित्री
ल्यप्
अभिचाकक्य
क्तवतुँ
अभिचाककितवान् - अभिचाककितवती
क्त
अभिचाककितः - अभिचाककिता
शानच्
अभिचाकक्यमानः - अभिचाकक्यमाना
यत्
अभिचाकक्यः - अभिचाकक्या
घञ्
अभिचाककः
अभिचाकका


सनादि प्रत्ययाः

उपसर्गाः