स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
स्कुन्देत
स्कुन्देयाताम्
स्कुन्देरन्
मध्यम
स्कुन्देथाः
स्कुन्देयाथाम्
स्कुन्देध्वम्
उत्तम
स्कुन्देय
स्कुन्देवहि
स्कुन्देमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
स्कुन्द्येत
स्कुन्द्येयाताम्
स्कुन्द्येरन्
मध्यम
स्कुन्द्येथाः
स्कुन्द्येयाथाम्
स्कुन्द्येध्वम्
उत्तम
स्कुन्द्येय
स्कुन्द्येवहि
स्कुन्द्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः