प्रति + स्कुन्द् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्कुन्देत
प्रतिस्कुन्देयाताम्
प्रतिस्कुन्देरन्
मध्यम
प्रतिस्कुन्देथाः
प्रतिस्कुन्देयाथाम्
प्रतिस्कुन्देध्वम्
उत्तम
प्रतिस्कुन्देय
प्रतिस्कुन्देवहि
प्रतिस्कुन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्कुन्द्येत
प्रतिस्कुन्द्येयाताम्
प्रतिस्कुन्द्येरन्
मध्यम
प्रतिस्कुन्द्येथाः
प्रतिस्कुन्द्येयाथाम्
प्रतिस्कुन्द्येध्वम्
उत्तम
प्रतिस्कुन्द्येय
प्रतिस्कुन्द्येवहि
प्रतिस्कुन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः