स्कुन्द् + सन् धातुरूपाणि - स्कुदिँ आप्रवणे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दिषेत
चुस्कुन्दिषेयाताम्
चुस्कुन्दिषेरन्
मध्यम
चुस्कुन्दिषेथाः
चुस्कुन्दिषेयाथाम्
चुस्कुन्दिषेध्वम्
उत्तम
चुस्कुन्दिषेय
चुस्कुन्दिषेवहि
चुस्कुन्दिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुस्कुन्दिष्येत
चुस्कुन्दिष्येयाताम्
चुस्कुन्दिष्येरन्
मध्यम
चुस्कुन्दिष्येथाः
चुस्कुन्दिष्येयाथाम्
चुस्कुन्दिष्येध्वम्
उत्तम
चुस्कुन्दिष्येय
चुस्कुन्दिष्येवहि
चुस्कुन्दिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः