स्कुन्द् - स्कुदिँ - आप्रवणे भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - विधिलिङ् लकारः


 
प्रथम  एकवचनम्
स्कुन्देत
स्कुन्द्येत
स्कुन्दयेत् / स्कुन्दयेद्
स्कुन्दयेत
स्कुन्द्येत
चुस्कुन्दिषेत
चुस्कुन्दिष्येत
चोस्कुन्द्येत
चोस्कुन्द्येत
चोस्कुद्यात् / चोस्कुद्याद्
चोस्कुद्येत
प्रथम  द्विवचनम्
स्कुन्देयाताम्
स्कुन्द्येयाताम्
स्कुन्दयेताम्
स्कुन्दयेयाताम्
स्कुन्द्येयाताम्
चुस्कुन्दिषेयाताम्
चुस्कुन्दिष्येयाताम्
चोस्कुन्द्येयाताम्
चोस्कुन्द्येयाताम्
चोस्कुद्याताम्
चोस्कुद्येयाताम्
प्रथम  बहुवचनम्
स्कुन्देरन्
स्कुन्द्येरन्
स्कुन्दयेयुः
स्कुन्दयेरन्
स्कुन्द्येरन्
चुस्कुन्दिषेरन्
चुस्कुन्दिष्येरन्
चोस्कुन्द्येरन्
चोस्कुन्द्येरन्
चोस्कुद्युः
चोस्कुद्येरन्
मध्यम  एकवचनम्
स्कुन्देथाः
स्कुन्द्येथाः
स्कुन्दयेः
स्कुन्दयेथाः
स्कुन्द्येथाः
चुस्कुन्दिषेथाः
चुस्कुन्दिष्येथाः
चोस्कुन्द्येथाः
चोस्कुन्द्येथाः
चोस्कुद्याः
चोस्कुद्येथाः
मध्यम  द्विवचनम्
स्कुन्देयाथाम्
स्कुन्द्येयाथाम्
स्कुन्दयेतम्
स्कुन्दयेयाथाम्
स्कुन्द्येयाथाम्
चुस्कुन्दिषेयाथाम्
चुस्कुन्दिष्येयाथाम्
चोस्कुन्द्येयाथाम्
चोस्कुन्द्येयाथाम्
चोस्कुद्यातम्
चोस्कुद्येयाथाम्
मध्यम  बहुवचनम्
स्कुन्देध्वम्
स्कुन्द्येध्वम्
स्कुन्दयेत
स्कुन्दयेध्वम्
स्कुन्द्येध्वम्
चुस्कुन्दिषेध्वम्
चुस्कुन्दिष्येध्वम्
चोस्कुन्द्येध्वम्
चोस्कुन्द्येध्वम्
चोस्कुद्यात
चोस्कुद्येध्वम्
उत्तम  एकवचनम्
स्कुन्देय
स्कुन्द्येय
स्कुन्दयेयम्
स्कुन्दयेय
स्कुन्द्येय
चुस्कुन्दिषेय
चुस्कुन्दिष्येय
चोस्कुन्द्येय
चोस्कुन्द्येय
चोस्कुद्याम्
चोस्कुद्येय
उत्तम  द्विवचनम्
स्कुन्देवहि
स्कुन्द्येवहि
स्कुन्दयेव
स्कुन्दयेवहि
स्कुन्द्येवहि
चुस्कुन्दिषेवहि
चुस्कुन्दिष्येवहि
चोस्कुन्द्येवहि
चोस्कुन्द्येवहि
चोस्कुद्याव
चोस्कुद्येवहि
उत्तम  बहुवचनम्
स्कुन्देमहि
स्कुन्द्येमहि
स्कुन्दयेम
स्कुन्दयेमहि
स्कुन्द्येमहि
चुस्कुन्दिषेमहि
चुस्कुन्दिष्येमहि
चोस्कुन्द्येमहि
चोस्कुन्द्येमहि
चोस्कुद्याम
चोस्कुद्येमहि
प्रथम पुरुषः  एकवचनम्
स्कुन्दयेत् / स्कुन्दयेद्
चोस्कुद्यात् / चोस्कुद्याद्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्