संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्कुन्द्येवहि - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
स्कुन्द्येय - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्कुन्द्येरन् - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्कुन्द्येथाः - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्कुन्द्येत - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्