सु + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्वस्किषीष्ट
सुस्वस्किषीयास्ताम्
सुस्वस्किषीरन्
मध्यम
सुस्वस्किषीष्ठाः
सुस्वस्किषीयास्थाम्
सुस्वस्किषीध्वम्
उत्तम
सुस्वस्किषीय
सुस्वस्किषीवहि
सुस्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सुस्वस्किषीष्ट
सुस्वस्किषीयास्ताम्
सुस्वस्किषीरन्
मध्यम
सुस्वस्किषीष्ठाः
सुस्वस्किषीयास्थाम्
सुस्वस्किषीध्वम्
उत्तम
सुस्वस्किषीय
सुस्वस्किषीवहि
सुस्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः