दुर् + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वस्किषीष्ट / दुस्स्वस्किषीष्ट
दुःस्वस्किषीयास्ताम् / दुस्स्वस्किषीयास्ताम्
दुःस्वस्किषीरन् / दुस्स्वस्किषीरन्
मध्यम
दुःस्वस्किषीष्ठाः / दुस्स्वस्किषीष्ठाः
दुःस्वस्किषीयास्थाम् / दुस्स्वस्किषीयास्थाम्
दुःस्वस्किषीध्वम् / दुस्स्वस्किषीध्वम्
उत्तम
दुःस्वस्किषीय / दुस्स्वस्किषीय
दुःस्वस्किषीवहि / दुस्स्वस्किषीवहि
दुःस्वस्किषीमहि / दुस्स्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःस्वस्किषीष्ट / दुस्स्वस्किषीष्ट
दुःस्वस्किषीयास्ताम् / दुस्स्वस्किषीयास्ताम्
दुःस्वस्किषीरन् / दुस्स्वस्किषीरन्
मध्यम
दुःस्वस्किषीष्ठाः / दुस्स्वस्किषीष्ठाः
दुःस्वस्किषीयास्थाम् / दुस्स्वस्किषीयास्थाम्
दुःस्वस्किषीध्वम् / दुस्स्वस्किषीध्वम्
उत्तम
दुःस्वस्किषीय / दुस्स्वस्किषीय
दुःस्वस्किषीवहि / दुस्स्वस्किषीवहि
दुःस्वस्किषीमहि / दुस्स्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः