निस् + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वस्किषीष्ट / निस्स्वस्किषीष्ट
निःस्वस्किषीयास्ताम् / निस्स्वस्किषीयास्ताम्
निःस्वस्किषीरन् / निस्स्वस्किषीरन्
मध्यम
निःस्वस्किषीष्ठाः / निस्स्वस्किषीष्ठाः
निःस्वस्किषीयास्थाम् / निस्स्वस्किषीयास्थाम्
निःस्वस्किषीध्वम् / निस्स्वस्किषीध्वम्
उत्तम
निःस्वस्किषीय / निस्स्वस्किषीय
निःस्वस्किषीवहि / निस्स्वस्किषीवहि
निःस्वस्किषीमहि / निस्स्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःस्वस्किषीष्ट / निस्स्वस्किषीष्ट
निःस्वस्किषीयास्ताम् / निस्स्वस्किषीयास्ताम्
निःस्वस्किषीरन् / निस्स्वस्किषीरन्
मध्यम
निःस्वस्किषीष्ठाः / निस्स्वस्किषीष्ठाः
निःस्वस्किषीयास्थाम् / निस्स्वस्किषीयास्थाम्
निःस्वस्किषीध्वम् / निस्स्वस्किषीध्वम्
उत्तम
निःस्वस्किषीय / निस्स्वस्किषीय
निःस्वस्किषीवहि / निस्स्वस्किषीवहि
निःस्वस्किषीमहि / निस्स्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः