प्रति + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वस्किषीष्ट
प्रतिस्वस्किषीयास्ताम्
प्रतिस्वस्किषीरन्
मध्यम
प्रतिस्वस्किषीष्ठाः
प्रतिस्वस्किषीयास्थाम्
प्रतिस्वस्किषीध्वम्
उत्तम
प्रतिस्वस्किषीय
प्रतिस्वस्किषीवहि
प्रतिस्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिस्वस्किषीष्ट
प्रतिस्वस्किषीयास्ताम्
प्रतिस्वस्किषीरन्
मध्यम
प्रतिस्वस्किषीष्ठाः
प्रतिस्वस्किषीयास्थाम्
प्रतिस्वस्किषीध्वम्
उत्तम
प्रतिस्वस्किषीय
प्रतिस्वस्किषीवहि
प्रतिस्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः