अपि + स्वस्क् धातुरूपाणि - ष्वस्कँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्वस्किषीष्ट
अपिस्वस्किषीयास्ताम्
अपिस्वस्किषीरन्
मध्यम
अपिस्वस्किषीष्ठाः
अपिस्वस्किषीयास्थाम्
अपिस्वस्किषीध्वम्
उत्तम
अपिस्वस्किषीय
अपिस्वस्किषीवहि
अपिस्वस्किषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिस्वस्किषीष्ट
अपिस्वस्किषीयास्ताम्
अपिस्वस्किषीरन्
मध्यम
अपिस्वस्किषीष्ठाः
अपिस्वस्किषीयास्थाम्
अपिस्वस्किषीध्वम्
उत्तम
अपिस्वस्किषीय
अपिस्वस्किषीवहि
अपिस्वस्किषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः