सु + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
स्वघग्घत् / स्वघग्घद्
स्वघग्घताम्
स्वघग्घन्
मध्यम
स्वघग्घः
स्वघग्घतम्
स्वघग्घत
उत्तम
स्वघग्घम्
स्वघग्घाव
स्वघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
स्वघग्घ्यत
स्वघग्घ्येताम्
स्वघग्घ्यन्त
मध्यम
स्वघग्घ्यथाः
स्वघग्घ्येथाम्
स्वघग्घ्यध्वम्
उत्तम
स्वघग्घ्ये
स्वघग्घ्यावहि
स्वघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः