उत् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदघग्घत् / उदघग्घद्
उदघग्घताम्
उदघग्घन्
मध्यम
उदघग्घः
उदघग्घतम्
उदघग्घत
उत्तम
उदघग्घम्
उदघग्घाव
उदघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदघग्घ्यत
उदघग्घ्येताम्
उदघग्घ्यन्त
मध्यम
उदघग्घ्यथाः
उदघग्घ्येथाम्
उदघग्घ्यध्वम्
उत्तम
उदघग्घ्ये
उदघग्घ्यावहि
उदघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः