सम् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समघग्घत् / समघग्घद्
समघग्घताम्
समघग्घन्
मध्यम
समघग्घः
समघग्घतम्
समघग्घत
उत्तम
समघग्घम्
समघग्घाव
समघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समघग्घ्यत
समघग्घ्येताम्
समघग्घ्यन्त
मध्यम
समघग्घ्यथाः
समघग्घ्येथाम्
समघग्घ्यध्वम्
उत्तम
समघग्घ्ये
समघग्घ्यावहि
समघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः