निस् + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरघग्घत् / निरघग्घद्
निरघग्घताम्
निरघग्घन्
मध्यम
निरघग्घः
निरघग्घतम्
निरघग्घत
उत्तम
निरघग्घम्
निरघग्घाव
निरघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरघग्घ्यत
निरघग्घ्येताम्
निरघग्घ्यन्त
मध्यम
निरघग्घ्यथाः
निरघग्घ्येथाम्
निरघग्घ्यध्वम्
उत्तम
निरघग्घ्ये
निरघग्घ्यावहि
निरघग्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः